Declension table of bhṛṅgīśa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgīśaḥ bhṛṅgīśau bhṛṅgīśāḥ
Vocativebhṛṅgīśa bhṛṅgīśau bhṛṅgīśāḥ
Accusativebhṛṅgīśam bhṛṅgīśau bhṛṅgīśān
Instrumentalbhṛṅgīśena bhṛṅgīśābhyām bhṛṅgīśaiḥ bhṛṅgīśebhiḥ
Dativebhṛṅgīśāya bhṛṅgīśābhyām bhṛṅgīśebhyaḥ
Ablativebhṛṅgīśāt bhṛṅgīśābhyām bhṛṅgīśebhyaḥ
Genitivebhṛṅgīśasya bhṛṅgīśayoḥ bhṛṅgīśānām
Locativebhṛṅgīśe bhṛṅgīśayoḥ bhṛṅgīśeṣu

Compound bhṛṅgīśa -

Adverb -bhṛṅgīśam -bhṛṅgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria