Declension table of ?bhṛṅgīriṭi

Deva

MasculineSingularDualPlural
Nominativebhṛṅgīriṭiḥ bhṛṅgīriṭī bhṛṅgīriṭayaḥ
Vocativebhṛṅgīriṭe bhṛṅgīriṭī bhṛṅgīriṭayaḥ
Accusativebhṛṅgīriṭim bhṛṅgīriṭī bhṛṅgīriṭīn
Instrumentalbhṛṅgīriṭinā bhṛṅgīriṭibhyām bhṛṅgīriṭibhiḥ
Dativebhṛṅgīriṭaye bhṛṅgīriṭibhyām bhṛṅgīriṭibhyaḥ
Ablativebhṛṅgīriṭeḥ bhṛṅgīriṭibhyām bhṛṅgīriṭibhyaḥ
Genitivebhṛṅgīriṭeḥ bhṛṅgīriṭyoḥ bhṛṅgīriṭīnām
Locativebhṛṅgīriṭau bhṛṅgīriṭyoḥ bhṛṅgīriṭiṣu

Compound bhṛṅgīriṭi -

Adverb -bhṛṅgīriṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria