Declension table of ?bhṛṅgīphala

Deva

MasculineSingularDualPlural
Nominativebhṛṅgīphalaḥ bhṛṅgīphalau bhṛṅgīphalāḥ
Vocativebhṛṅgīphala bhṛṅgīphalau bhṛṅgīphalāḥ
Accusativebhṛṅgīphalam bhṛṅgīphalau bhṛṅgīphalān
Instrumentalbhṛṅgīphalena bhṛṅgīphalābhyām bhṛṅgīphalaiḥ bhṛṅgīphalebhiḥ
Dativebhṛṅgīphalāya bhṛṅgīphalābhyām bhṛṅgīphalebhyaḥ
Ablativebhṛṅgīphalāt bhṛṅgīphalābhyām bhṛṅgīphalebhyaḥ
Genitivebhṛṅgīphalasya bhṛṅgīphalayoḥ bhṛṅgīphalānām
Locativebhṛṅgīphale bhṛṅgīphalayoḥ bhṛṅgīphaleṣu

Compound bhṛṅgīphala -

Adverb -bhṛṅgīphalam -bhṛṅgīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria