Declension table of ?bhṛṅgiṇī

Deva

FeminineSingularDualPlural
Nominativebhṛṅgiṇī bhṛṅgiṇyau bhṛṅgiṇyaḥ
Vocativebhṛṅgiṇi bhṛṅgiṇyau bhṛṅgiṇyaḥ
Accusativebhṛṅgiṇīm bhṛṅgiṇyau bhṛṅgiṇīḥ
Instrumentalbhṛṅgiṇyā bhṛṅgiṇībhyām bhṛṅgiṇībhiḥ
Dativebhṛṅgiṇyai bhṛṅgiṇībhyām bhṛṅgiṇībhyaḥ
Ablativebhṛṅgiṇyāḥ bhṛṅgiṇībhyām bhṛṅgiṇībhyaḥ
Genitivebhṛṅgiṇyāḥ bhṛṅgiṇyoḥ bhṛṅgiṇīnām
Locativebhṛṅgiṇyām bhṛṅgiṇyoḥ bhṛṅgiṇīṣu

Compound bhṛṅgiṇi - bhṛṅgiṇī -

Adverb -bhṛṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria