Declension table of ?bhṛṅgeśasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebhṛṅgeśasaṃhitā bhṛṅgeśasaṃhite bhṛṅgeśasaṃhitāḥ
Vocativebhṛṅgeśasaṃhite bhṛṅgeśasaṃhite bhṛṅgeśasaṃhitāḥ
Accusativebhṛṅgeśasaṃhitām bhṛṅgeśasaṃhite bhṛṅgeśasaṃhitāḥ
Instrumentalbhṛṅgeśasaṃhitayā bhṛṅgeśasaṃhitābhyām bhṛṅgeśasaṃhitābhiḥ
Dativebhṛṅgeśasaṃhitāyai bhṛṅgeśasaṃhitābhyām bhṛṅgeśasaṃhitābhyaḥ
Ablativebhṛṅgeśasaṃhitāyāḥ bhṛṅgeśasaṃhitābhyām bhṛṅgeśasaṃhitābhyaḥ
Genitivebhṛṅgeśasaṃhitāyāḥ bhṛṅgeśasaṃhitayoḥ bhṛṅgeśasaṃhitānām
Locativebhṛṅgeśasaṃhitāyām bhṛṅgeśasaṃhitayoḥ bhṛṅgeśasaṃhitāsu

Adverb -bhṛṅgeśasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria