Declension table of ?bhṛṅgeriṭi

Deva

MasculineSingularDualPlural
Nominativebhṛṅgeriṭiḥ bhṛṅgeriṭī bhṛṅgeriṭayaḥ
Vocativebhṛṅgeriṭe bhṛṅgeriṭī bhṛṅgeriṭayaḥ
Accusativebhṛṅgeriṭim bhṛṅgeriṭī bhṛṅgeriṭīn
Instrumentalbhṛṅgeriṭinā bhṛṅgeriṭibhyām bhṛṅgeriṭibhiḥ
Dativebhṛṅgeriṭaye bhṛṅgeriṭibhyām bhṛṅgeriṭibhyaḥ
Ablativebhṛṅgeriṭeḥ bhṛṅgeriṭibhyām bhṛṅgeriṭibhyaḥ
Genitivebhṛṅgeriṭeḥ bhṛṅgeriṭyoḥ bhṛṅgeriṭīnām
Locativebhṛṅgeriṭau bhṛṅgeriṭyoḥ bhṛṅgeriṭiṣu

Compound bhṛṅgeriṭi -

Adverb -bhṛṅgeriṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria