Declension table of ?bhṛṅgeṣṭā

Deva

FeminineSingularDualPlural
Nominativebhṛṅgeṣṭā bhṛṅgeṣṭe bhṛṅgeṣṭāḥ
Vocativebhṛṅgeṣṭe bhṛṅgeṣṭe bhṛṅgeṣṭāḥ
Accusativebhṛṅgeṣṭām bhṛṅgeṣṭe bhṛṅgeṣṭāḥ
Instrumentalbhṛṅgeṣṭayā bhṛṅgeṣṭābhyām bhṛṅgeṣṭābhiḥ
Dativebhṛṅgeṣṭāyai bhṛṅgeṣṭābhyām bhṛṅgeṣṭābhyaḥ
Ablativebhṛṅgeṣṭāyāḥ bhṛṅgeṣṭābhyām bhṛṅgeṣṭābhyaḥ
Genitivebhṛṅgeṣṭāyāḥ bhṛṅgeṣṭayoḥ bhṛṅgeṣṭānām
Locativebhṛṅgeṣṭāyām bhṛṅgeṣṭayoḥ bhṛṅgeṣṭāsu

Adverb -bhṛṅgeṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria