Declension table of ?bhṛṅgavallabhā

Deva

FeminineSingularDualPlural
Nominativebhṛṅgavallabhā bhṛṅgavallabhe bhṛṅgavallabhāḥ
Vocativebhṛṅgavallabhe bhṛṅgavallabhe bhṛṅgavallabhāḥ
Accusativebhṛṅgavallabhām bhṛṅgavallabhe bhṛṅgavallabhāḥ
Instrumentalbhṛṅgavallabhayā bhṛṅgavallabhābhyām bhṛṅgavallabhābhiḥ
Dativebhṛṅgavallabhāyai bhṛṅgavallabhābhyām bhṛṅgavallabhābhyaḥ
Ablativebhṛṅgavallabhāyāḥ bhṛṅgavallabhābhyām bhṛṅgavallabhābhyaḥ
Genitivebhṛṅgavallabhāyāḥ bhṛṅgavallabhayoḥ bhṛṅgavallabhānām
Locativebhṛṅgavallabhāyām bhṛṅgavallabhayoḥ bhṛṅgavallabhāsu

Adverb -bhṛṅgavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria