Declension table of ?bhṛṅgavṛkṣa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgavṛkṣaḥ bhṛṅgavṛkṣau bhṛṅgavṛkṣāḥ
Vocativebhṛṅgavṛkṣa bhṛṅgavṛkṣau bhṛṅgavṛkṣāḥ
Accusativebhṛṅgavṛkṣam bhṛṅgavṛkṣau bhṛṅgavṛkṣān
Instrumentalbhṛṅgavṛkṣeṇa bhṛṅgavṛkṣābhyām bhṛṅgavṛkṣaiḥ bhṛṅgavṛkṣebhiḥ
Dativebhṛṅgavṛkṣāya bhṛṅgavṛkṣābhyām bhṛṅgavṛkṣebhyaḥ
Ablativebhṛṅgavṛkṣāt bhṛṅgavṛkṣābhyām bhṛṅgavṛkṣebhyaḥ
Genitivebhṛṅgavṛkṣasya bhṛṅgavṛkṣayoḥ bhṛṅgavṛkṣāṇām
Locativebhṛṅgavṛkṣe bhṛṅgavṛkṣayoḥ bhṛṅgavṛkṣeṣu

Compound bhṛṅgavṛkṣa -

Adverb -bhṛṅgavṛkṣam -bhṛṅgavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria