Declension table of ?bhṛṅgariṭi

Deva

MasculineSingularDualPlural
Nominativebhṛṅgariṭiḥ bhṛṅgariṭī bhṛṅgariṭayaḥ
Vocativebhṛṅgariṭe bhṛṅgariṭī bhṛṅgariṭayaḥ
Accusativebhṛṅgariṭim bhṛṅgariṭī bhṛṅgariṭīn
Instrumentalbhṛṅgariṭinā bhṛṅgariṭibhyām bhṛṅgariṭibhiḥ
Dativebhṛṅgariṭaye bhṛṅgariṭibhyām bhṛṅgariṭibhyaḥ
Ablativebhṛṅgariṭeḥ bhṛṅgariṭibhyām bhṛṅgariṭibhyaḥ
Genitivebhṛṅgariṭeḥ bhṛṅgariṭyoḥ bhṛṅgariṭīnām
Locativebhṛṅgariṭau bhṛṅgariṭyoḥ bhṛṅgariṭiṣu

Compound bhṛṅgariṭi -

Adverb -bhṛṅgariṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria