Declension table of ?bhṛṅgarājarasa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgarājarasaḥ bhṛṅgarājarasau bhṛṅgarājarasāḥ
Vocativebhṛṅgarājarasa bhṛṅgarājarasau bhṛṅgarājarasāḥ
Accusativebhṛṅgarājarasam bhṛṅgarājarasau bhṛṅgarājarasān
Instrumentalbhṛṅgarājarasena bhṛṅgarājarasābhyām bhṛṅgarājarasaiḥ bhṛṅgarājarasebhiḥ
Dativebhṛṅgarājarasāya bhṛṅgarājarasābhyām bhṛṅgarājarasebhyaḥ
Ablativebhṛṅgarājarasāt bhṛṅgarājarasābhyām bhṛṅgarājarasebhyaḥ
Genitivebhṛṅgarājarasasya bhṛṅgarājarasayoḥ bhṛṅgarājarasānām
Locativebhṛṅgarājarase bhṛṅgarājarasayoḥ bhṛṅgarājaraseṣu

Compound bhṛṅgarājarasa -

Adverb -bhṛṅgarājarasam -bhṛṅgarājarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria