Declension table of bhṛṅgarāja

Deva

MasculineSingularDualPlural
Nominativebhṛṅgarājaḥ bhṛṅgarājau bhṛṅgarājāḥ
Vocativebhṛṅgarāja bhṛṅgarājau bhṛṅgarājāḥ
Accusativebhṛṅgarājam bhṛṅgarājau bhṛṅgarājān
Instrumentalbhṛṅgarājena bhṛṅgarājābhyām bhṛṅgarājaiḥ bhṛṅgarājebhiḥ
Dativebhṛṅgarājāya bhṛṅgarājābhyām bhṛṅgarājebhyaḥ
Ablativebhṛṅgarājāt bhṛṅgarājābhyām bhṛṅgarājebhyaḥ
Genitivebhṛṅgarājasya bhṛṅgarājayoḥ bhṛṅgarājānām
Locativebhṛṅgarāje bhṛṅgarājayoḥ bhṛṅgarājeṣu

Compound bhṛṅgarāja -

Adverb -bhṛṅgarājam -bhṛṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria