Declension table of ?bhṛṅgamūlikā

Deva

FeminineSingularDualPlural
Nominativebhṛṅgamūlikā bhṛṅgamūlike bhṛṅgamūlikāḥ
Vocativebhṛṅgamūlike bhṛṅgamūlike bhṛṅgamūlikāḥ
Accusativebhṛṅgamūlikām bhṛṅgamūlike bhṛṅgamūlikāḥ
Instrumentalbhṛṅgamūlikayā bhṛṅgamūlikābhyām bhṛṅgamūlikābhiḥ
Dativebhṛṅgamūlikāyai bhṛṅgamūlikābhyām bhṛṅgamūlikābhyaḥ
Ablativebhṛṅgamūlikāyāḥ bhṛṅgamūlikābhyām bhṛṅgamūlikābhyaḥ
Genitivebhṛṅgamūlikāyāḥ bhṛṅgamūlikayoḥ bhṛṅgamūlikānām
Locativebhṛṅgamūlikāyām bhṛṅgamūlikayoḥ bhṛṅgamūlikāsu

Adverb -bhṛṅgamūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria