Declension table of ?bhṛṅgamārī

Deva

FeminineSingularDualPlural
Nominativebhṛṅgamārī bhṛṅgamāryau bhṛṅgamāryaḥ
Vocativebhṛṅgamāri bhṛṅgamāryau bhṛṅgamāryaḥ
Accusativebhṛṅgamārīm bhṛṅgamāryau bhṛṅgamārīḥ
Instrumentalbhṛṅgamāryā bhṛṅgamārībhyām bhṛṅgamārībhiḥ
Dativebhṛṅgamāryai bhṛṅgamārībhyām bhṛṅgamārībhyaḥ
Ablativebhṛṅgamāryāḥ bhṛṅgamārībhyām bhṛṅgamārībhyaḥ
Genitivebhṛṅgamāryāḥ bhṛṅgamāryoḥ bhṛṅgamārīṇām
Locativebhṛṅgamāryām bhṛṅgamāryoḥ bhṛṅgamārīṣu

Compound bhṛṅgamāri - bhṛṅgamārī -

Adverb -bhṛṅgamāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria