Declension table of ?bhṛṅgaja

Deva

MasculineSingularDualPlural
Nominativebhṛṅgajaḥ bhṛṅgajau bhṛṅgajāḥ
Vocativebhṛṅgaja bhṛṅgajau bhṛṅgajāḥ
Accusativebhṛṅgajam bhṛṅgajau bhṛṅgajān
Instrumentalbhṛṅgajena bhṛṅgajābhyām bhṛṅgajaiḥ bhṛṅgajebhiḥ
Dativebhṛṅgajāya bhṛṅgajābhyām bhṛṅgajebhyaḥ
Ablativebhṛṅgajāt bhṛṅgajābhyām bhṛṅgajebhyaḥ
Genitivebhṛṅgajasya bhṛṅgajayoḥ bhṛṅgajānām
Locativebhṛṅgaje bhṛṅgajayoḥ bhṛṅgajeṣu

Compound bhṛṅgaja -

Adverb -bhṛṅgajam -bhṛṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria