Declension table of ?bhṛṅgāvalī

Deva

FeminineSingularDualPlural
Nominativebhṛṅgāvalī bhṛṅgāvalyau bhṛṅgāvalyaḥ
Vocativebhṛṅgāvali bhṛṅgāvalyau bhṛṅgāvalyaḥ
Accusativebhṛṅgāvalīm bhṛṅgāvalyau bhṛṅgāvalīḥ
Instrumentalbhṛṅgāvalyā bhṛṅgāvalībhyām bhṛṅgāvalībhiḥ
Dativebhṛṅgāvalyai bhṛṅgāvalībhyām bhṛṅgāvalībhyaḥ
Ablativebhṛṅgāvalyāḥ bhṛṅgāvalībhyām bhṛṅgāvalībhyaḥ
Genitivebhṛṅgāvalyāḥ bhṛṅgāvalyoḥ bhṛṅgāvalīnām
Locativebhṛṅgāvalyām bhṛṅgāvalyoḥ bhṛṅgāvalīṣu

Compound bhṛṅgāvali - bhṛṅgāvalī -

Adverb -bhṛṅgāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria