Declension table of ?bhṛṅgāru

Deva

MasculineSingularDualPlural
Nominativebhṛṅgāruḥ bhṛṅgārū bhṛṅgāravaḥ
Vocativebhṛṅgāro bhṛṅgārū bhṛṅgāravaḥ
Accusativebhṛṅgārum bhṛṅgārū bhṛṅgārūn
Instrumentalbhṛṅgāruṇā bhṛṅgārubhyām bhṛṅgārubhiḥ
Dativebhṛṅgārave bhṛṅgārubhyām bhṛṅgārubhyaḥ
Ablativebhṛṅgāroḥ bhṛṅgārubhyām bhṛṅgārubhyaḥ
Genitivebhṛṅgāroḥ bhṛṅgārvoḥ bhṛṅgārūṇām
Locativebhṛṅgārau bhṛṅgārvoḥ bhṛṅgāruṣu

Compound bhṛṅgāru -

Adverb -bhṛṅgāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria