Declension table of ?bhṛṅgārikā

Deva

FeminineSingularDualPlural
Nominativebhṛṅgārikā bhṛṅgārike bhṛṅgārikāḥ
Vocativebhṛṅgārike bhṛṅgārike bhṛṅgārikāḥ
Accusativebhṛṅgārikām bhṛṅgārike bhṛṅgārikāḥ
Instrumentalbhṛṅgārikayā bhṛṅgārikābhyām bhṛṅgārikābhiḥ
Dativebhṛṅgārikāyai bhṛṅgārikābhyām bhṛṅgārikābhyaḥ
Ablativebhṛṅgārikāyāḥ bhṛṅgārikābhyām bhṛṅgārikābhyaḥ
Genitivebhṛṅgārikāyāḥ bhṛṅgārikayoḥ bhṛṅgārikāṇām
Locativebhṛṅgārikāyām bhṛṅgārikayoḥ bhṛṅgārikāsu

Adverb -bhṛṅgārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria