Declension table of ?bhṛṅgārīṭa

Deva

MasculineSingularDualPlural
Nominativebhṛṅgārīṭaḥ bhṛṅgārīṭau bhṛṅgārīṭāḥ
Vocativebhṛṅgārīṭa bhṛṅgārīṭau bhṛṅgārīṭāḥ
Accusativebhṛṅgārīṭam bhṛṅgārīṭau bhṛṅgārīṭān
Instrumentalbhṛṅgārīṭena bhṛṅgārīṭābhyām bhṛṅgārīṭaiḥ bhṛṅgārīṭebhiḥ
Dativebhṛṅgārīṭāya bhṛṅgārīṭābhyām bhṛṅgārīṭebhyaḥ
Ablativebhṛṅgārīṭāt bhṛṅgārīṭābhyām bhṛṅgārīṭebhyaḥ
Genitivebhṛṅgārīṭasya bhṛṅgārīṭayoḥ bhṛṅgārīṭānām
Locativebhṛṅgārīṭe bhṛṅgārīṭayoḥ bhṛṅgārīṭeṣu

Compound bhṛṅgārīṭa -

Adverb -bhṛṅgārīṭam -bhṛṅgārīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria