Declension table of ?bhṛṅgāri

Deva

MasculineSingularDualPlural
Nominativebhṛṅgāriḥ bhṛṅgārī bhṛṅgārayaḥ
Vocativebhṛṅgāre bhṛṅgārī bhṛṅgārayaḥ
Accusativebhṛṅgārim bhṛṅgārī bhṛṅgārīn
Instrumentalbhṛṅgāriṇā bhṛṅgāribhyām bhṛṅgāribhiḥ
Dativebhṛṅgāraye bhṛṅgāribhyām bhṛṅgāribhyaḥ
Ablativebhṛṅgāreḥ bhṛṅgāribhyām bhṛṅgāribhyaḥ
Genitivebhṛṅgāreḥ bhṛṅgāryoḥ bhṛṅgārīṇām
Locativebhṛṅgārau bhṛṅgāryoḥ bhṛṅgāriṣu

Compound bhṛṅgāri -

Adverb -bhṛṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria