Declension table of bhṛṅgāra

Deva

MasculineSingularDualPlural
Nominativebhṛṅgāraḥ bhṛṅgārau bhṛṅgārāḥ
Vocativebhṛṅgāra bhṛṅgārau bhṛṅgārāḥ
Accusativebhṛṅgāram bhṛṅgārau bhṛṅgārān
Instrumentalbhṛṅgāreṇa bhṛṅgārābhyām bhṛṅgāraiḥ bhṛṅgārebhiḥ
Dativebhṛṅgārāya bhṛṅgārābhyām bhṛṅgārebhyaḥ
Ablativebhṛṅgārāt bhṛṅgārābhyām bhṛṅgārebhyaḥ
Genitivebhṛṅgārasya bhṛṅgārayoḥ bhṛṅgārāṇām
Locativebhṛṅgāre bhṛṅgārayoḥ bhṛṅgāreṣu

Compound bhṛṅgāra -

Adverb -bhṛṅgāram -bhṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria