Declension table of ?bhṛṅgānandā

Deva

FeminineSingularDualPlural
Nominativebhṛṅgānandā bhṛṅgānande bhṛṅgānandāḥ
Vocativebhṛṅgānande bhṛṅgānande bhṛṅgānandāḥ
Accusativebhṛṅgānandām bhṛṅgānande bhṛṅgānandāḥ
Instrumentalbhṛṅgānandayā bhṛṅgānandābhyām bhṛṅgānandābhiḥ
Dativebhṛṅgānandāyai bhṛṅgānandābhyām bhṛṅgānandābhyaḥ
Ablativebhṛṅgānandāyāḥ bhṛṅgānandābhyām bhṛṅgānandābhyaḥ
Genitivebhṛṅgānandāyāḥ bhṛṅgānandayoḥ bhṛṅgānandānām
Locativebhṛṅgānandāyām bhṛṅgānandayoḥ bhṛṅgānandāsu

Adverb -bhṛṅgānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria