Declension table of ?bhṛṅgālī

Deva

FeminineSingularDualPlural
Nominativebhṛṅgālī bhṛṅgālyau bhṛṅgālyaḥ
Vocativebhṛṅgāli bhṛṅgālyau bhṛṅgālyaḥ
Accusativebhṛṅgālīm bhṛṅgālyau bhṛṅgālīḥ
Instrumentalbhṛṅgālyā bhṛṅgālībhyām bhṛṅgālībhiḥ
Dativebhṛṅgālyai bhṛṅgālībhyām bhṛṅgālībhyaḥ
Ablativebhṛṅgālyāḥ bhṛṅgālībhyām bhṛṅgālībhyaḥ
Genitivebhṛṅgālyāḥ bhṛṅgālyoḥ bhṛṅgālīnām
Locativebhṛṅgālyām bhṛṅgālyoḥ bhṛṅgālīṣu

Compound bhṛṅgāli - bhṛṅgālī -

Adverb -bhṛṅgāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria