Declension table of ?bhṛṅgāhva

Deva

MasculineSingularDualPlural
Nominativebhṛṅgāhvaḥ bhṛṅgāhvau bhṛṅgāhvāḥ
Vocativebhṛṅgāhva bhṛṅgāhvau bhṛṅgāhvāḥ
Accusativebhṛṅgāhvam bhṛṅgāhvau bhṛṅgāhvān
Instrumentalbhṛṅgāhveṇa bhṛṅgāhvābhyām bhṛṅgāhvaiḥ bhṛṅgāhvebhiḥ
Dativebhṛṅgāhvāya bhṛṅgāhvābhyām bhṛṅgāhvebhyaḥ
Ablativebhṛṅgāhvāt bhṛṅgāhvābhyām bhṛṅgāhvebhyaḥ
Genitivebhṛṅgāhvasya bhṛṅgāhvayoḥ bhṛṅgāhvāṇām
Locativebhṛṅgāhve bhṛṅgāhvayoḥ bhṛṅgāhveṣu

Compound bhṛṅgāhva -

Adverb -bhṛṅgāhvam -bhṛṅgāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria