Declension table of ?bhṛṣṭimat

Deva

NeuterSingularDualPlural
Nominativebhṛṣṭimat bhṛṣṭimantī bhṛṣṭimatī bhṛṣṭimanti
Vocativebhṛṣṭimat bhṛṣṭimantī bhṛṣṭimatī bhṛṣṭimanti
Accusativebhṛṣṭimat bhṛṣṭimantī bhṛṣṭimatī bhṛṣṭimanti
Instrumentalbhṛṣṭimatā bhṛṣṭimadbhyām bhṛṣṭimadbhiḥ
Dativebhṛṣṭimate bhṛṣṭimadbhyām bhṛṣṭimadbhyaḥ
Ablativebhṛṣṭimataḥ bhṛṣṭimadbhyām bhṛṣṭimadbhyaḥ
Genitivebhṛṣṭimataḥ bhṛṣṭimatoḥ bhṛṣṭimatām
Locativebhṛṣṭimati bhṛṣṭimatoḥ bhṛṣṭimatsu

Adverb -bhṛṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria