Declension table of ?bhṛṣṭimatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhṛṣṭimat | bhṛṣṭimantī bhṛṣṭimatī | bhṛṣṭimanti |
Vocative | bhṛṣṭimat | bhṛṣṭimantī bhṛṣṭimatī | bhṛṣṭimanti |
Accusative | bhṛṣṭimat | bhṛṣṭimantī bhṛṣṭimatī | bhṛṣṭimanti |
Instrumental | bhṛṣṭimatā | bhṛṣṭimadbhyām | bhṛṣṭimadbhiḥ |
Dative | bhṛṣṭimate | bhṛṣṭimadbhyām | bhṛṣṭimadbhyaḥ |
Ablative | bhṛṣṭimataḥ | bhṛṣṭimadbhyām | bhṛṣṭimadbhyaḥ |
Genitive | bhṛṣṭimataḥ | bhṛṣṭimatoḥ | bhṛṣṭimatām |
Locative | bhṛṣṭimati | bhṛṣṭimatoḥ | bhṛṣṭimatsu |