Declension table of ?bhṛṣṭimat

Deva

MasculineSingularDualPlural
Nominativebhṛṣṭimān bhṛṣṭimantau bhṛṣṭimantaḥ
Vocativebhṛṣṭiman bhṛṣṭimantau bhṛṣṭimantaḥ
Accusativebhṛṣṭimantam bhṛṣṭimantau bhṛṣṭimataḥ
Instrumentalbhṛṣṭimatā bhṛṣṭimadbhyām bhṛṣṭimadbhiḥ
Dativebhṛṣṭimate bhṛṣṭimadbhyām bhṛṣṭimadbhyaḥ
Ablativebhṛṣṭimataḥ bhṛṣṭimadbhyām bhṛṣṭimadbhyaḥ
Genitivebhṛṣṭimataḥ bhṛṣṭimatoḥ bhṛṣṭimatām
Locativebhṛṣṭimati bhṛṣṭimatoḥ bhṛṣṭimatsu

Compound bhṛṣṭimat -

Adverb -bhṛṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria