Declension table of ?bhṛṣṭī

Deva

FeminineSingularDualPlural
Nominativebhṛṣṭī bhṛṣṭyau bhṛṣṭyaḥ
Vocativebhṛṣṭi bhṛṣṭyau bhṛṣṭyaḥ
Accusativebhṛṣṭīm bhṛṣṭyau bhṛṣṭīḥ
Instrumentalbhṛṣṭyā bhṛṣṭībhyām bhṛṣṭībhiḥ
Dativebhṛṣṭyai bhṛṣṭībhyām bhṛṣṭībhyaḥ
Ablativebhṛṣṭyāḥ bhṛṣṭībhyām bhṛṣṭībhyaḥ
Genitivebhṛṣṭyāḥ bhṛṣṭyoḥ bhṛṣṭīnām
Locativebhṛṣṭyām bhṛṣṭyoḥ bhṛṣṭīṣu

Compound bhṛṣṭi - bhṛṣṭī -

Adverb -bhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria