Declension table of ?bhṛṣṭayava

Deva

MasculineSingularDualPlural
Nominativebhṛṣṭayavaḥ bhṛṣṭayavau bhṛṣṭayavāḥ
Vocativebhṛṣṭayava bhṛṣṭayavau bhṛṣṭayavāḥ
Accusativebhṛṣṭayavam bhṛṣṭayavau bhṛṣṭayavān
Instrumentalbhṛṣṭayavena bhṛṣṭayavābhyām bhṛṣṭayavaiḥ bhṛṣṭayavebhiḥ
Dativebhṛṣṭayavāya bhṛṣṭayavābhyām bhṛṣṭayavebhyaḥ
Ablativebhṛṣṭayavāt bhṛṣṭayavābhyām bhṛṣṭayavebhyaḥ
Genitivebhṛṣṭayavasya bhṛṣṭayavayoḥ bhṛṣṭayavānām
Locativebhṛṣṭayave bhṛṣṭayavayoḥ bhṛṣṭayaveṣu

Compound bhṛṣṭayava -

Adverb -bhṛṣṭayavam -bhṛṣṭayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria