Declension table of ?bhṛṣṭapiṣṭa

Deva

NeuterSingularDualPlural
Nominativebhṛṣṭapiṣṭam bhṛṣṭapiṣṭe bhṛṣṭapiṣṭāni
Vocativebhṛṣṭapiṣṭa bhṛṣṭapiṣṭe bhṛṣṭapiṣṭāni
Accusativebhṛṣṭapiṣṭam bhṛṣṭapiṣṭe bhṛṣṭapiṣṭāni
Instrumentalbhṛṣṭapiṣṭena bhṛṣṭapiṣṭābhyām bhṛṣṭapiṣṭaiḥ
Dativebhṛṣṭapiṣṭāya bhṛṣṭapiṣṭābhyām bhṛṣṭapiṣṭebhyaḥ
Ablativebhṛṣṭapiṣṭāt bhṛṣṭapiṣṭābhyām bhṛṣṭapiṣṭebhyaḥ
Genitivebhṛṣṭapiṣṭasya bhṛṣṭapiṣṭayoḥ bhṛṣṭapiṣṭānām
Locativebhṛṣṭapiṣṭe bhṛṣṭapiṣṭayoḥ bhṛṣṭapiṣṭeṣu

Compound bhṛṣṭapiṣṭa -

Adverb -bhṛṣṭapiṣṭam -bhṛṣṭapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria