Declension table of ?bhṛṣṭakāra

Deva

MasculineSingularDualPlural
Nominativebhṛṣṭakāraḥ bhṛṣṭakārau bhṛṣṭakārāḥ
Vocativebhṛṣṭakāra bhṛṣṭakārau bhṛṣṭakārāḥ
Accusativebhṛṣṭakāram bhṛṣṭakārau bhṛṣṭakārān
Instrumentalbhṛṣṭakāreṇa bhṛṣṭakārābhyām bhṛṣṭakāraiḥ bhṛṣṭakārebhiḥ
Dativebhṛṣṭakārāya bhṛṣṭakārābhyām bhṛṣṭakārebhyaḥ
Ablativebhṛṣṭakārāt bhṛṣṭakārābhyām bhṛṣṭakārebhyaḥ
Genitivebhṛṣṭakārasya bhṛṣṭakārayoḥ bhṛṣṭakārāṇām
Locativebhṛṣṭakāre bhṛṣṭakārayoḥ bhṛṣṭakāreṣu

Compound bhṛṣṭakāra -

Adverb -bhṛṣṭakāram -bhṛṣṭakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria