Declension table of bhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativebhṛṣṭam bhṛṣṭe bhṛṣṭāni
Vocativebhṛṣṭa bhṛṣṭe bhṛṣṭāni
Accusativebhṛṣṭam bhṛṣṭe bhṛṣṭāni
Instrumentalbhṛṣṭena bhṛṣṭābhyām bhṛṣṭaiḥ
Dativebhṛṣṭāya bhṛṣṭābhyām bhṛṣṭebhyaḥ
Ablativebhṛṣṭāt bhṛṣṭābhyām bhṛṣṭebhyaḥ
Genitivebhṛṣṭasya bhṛṣṭayoḥ bhṛṣṭānām
Locativebhṛṣṭe bhṛṣṭayoḥ bhṛṣṭeṣu

Compound bhṛṣṭa -

Adverb -bhṛṣṭam -bhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria