Declension table of ?bekanāṭa

Deva

MasculineSingularDualPlural
Nominativebekanāṭaḥ bekanāṭau bekanāṭāḥ
Vocativebekanāṭa bekanāṭau bekanāṭāḥ
Accusativebekanāṭam bekanāṭau bekanāṭān
Instrumentalbekanāṭena bekanāṭābhyām bekanāṭaiḥ bekanāṭebhiḥ
Dativebekanāṭāya bekanāṭābhyām bekanāṭebhyaḥ
Ablativebekanāṭāt bekanāṭābhyām bekanāṭebhyaḥ
Genitivebekanāṭasya bekanāṭayoḥ bekanāṭānām
Locativebekanāṭe bekanāṭayoḥ bekanāṭeṣu

Compound bekanāṭa -

Adverb -bekanāṭam -bekanāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria