Declension table of ?bebhiditavya

Deva

NeuterSingularDualPlural
Nominativebebhiditavyam bebhiditavye bebhiditavyāni
Vocativebebhiditavya bebhiditavye bebhiditavyāni
Accusativebebhiditavyam bebhiditavye bebhiditavyāni
Instrumentalbebhiditavyena bebhiditavyābhyām bebhiditavyaiḥ
Dativebebhiditavyāya bebhiditavyābhyām bebhiditavyebhyaḥ
Ablativebebhiditavyāt bebhiditavyābhyām bebhiditavyebhyaḥ
Genitivebebhiditavyasya bebhiditavyayoḥ bebhiditavyānām
Locativebebhiditavye bebhiditavyayoḥ bebhiditavyeṣu

Compound bebhiditavya -

Adverb -bebhiditavyam -bebhiditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria