Declension table of ?beṭī

Deva

FeminineSingularDualPlural
Nominativebeṭī beṭyau beṭyaḥ
Vocativebeṭi beṭyau beṭyaḥ
Accusativebeṭīm beṭyau beṭīḥ
Instrumentalbeṭyā beṭībhyām beṭībhiḥ
Dativebeṭyai beṭībhyām beṭībhyaḥ
Ablativebeṭyāḥ beṭībhyām beṭībhyaḥ
Genitivebeṭyāḥ beṭyoḥ beṭīnām
Locativebeṭyām beṭyoḥ beṭīṣu

Compound beṭi - beṭī -

Adverb -beṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria