Declension table of ?baudhāyanīya

Deva

NeuterSingularDualPlural
Nominativebaudhāyanīyam baudhāyanīye baudhāyanīyāni
Vocativebaudhāyanīya baudhāyanīye baudhāyanīyāni
Accusativebaudhāyanīyam baudhāyanīye baudhāyanīyāni
Instrumentalbaudhāyanīyena baudhāyanīyābhyām baudhāyanīyaiḥ
Dativebaudhāyanīyāya baudhāyanīyābhyām baudhāyanīyebhyaḥ
Ablativebaudhāyanīyāt baudhāyanīyābhyām baudhāyanīyebhyaḥ
Genitivebaudhāyanīyasya baudhāyanīyayoḥ baudhāyanīyānām
Locativebaudhāyanīye baudhāyanīyayoḥ baudhāyanīyeṣu

Compound baudhāyanīya -

Adverb -baudhāyanīyam -baudhāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria