Declension table of ?baudhāyanīya

Deva

MasculineSingularDualPlural
Nominativebaudhāyanīyaḥ baudhāyanīyau baudhāyanīyāḥ
Vocativebaudhāyanīya baudhāyanīyau baudhāyanīyāḥ
Accusativebaudhāyanīyam baudhāyanīyau baudhāyanīyān
Instrumentalbaudhāyanīyena baudhāyanīyābhyām baudhāyanīyaiḥ baudhāyanīyebhiḥ
Dativebaudhāyanīyāya baudhāyanīyābhyām baudhāyanīyebhyaḥ
Ablativebaudhāyanīyāt baudhāyanīyābhyām baudhāyanīyebhyaḥ
Genitivebaudhāyanīyasya baudhāyanīyayoḥ baudhāyanīyānām
Locativebaudhāyanīye baudhāyanīyayoḥ baudhāyanīyeṣu

Compound baudhāyanīya -

Adverb -baudhāyanīyam -baudhāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria