Declension table of ?baudhāyanīpariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativebaudhāyanīpariśiṣṭam baudhāyanīpariśiṣṭe baudhāyanīpariśiṣṭāni
Vocativebaudhāyanīpariśiṣṭa baudhāyanīpariśiṣṭe baudhāyanīpariśiṣṭāni
Accusativebaudhāyanīpariśiṣṭam baudhāyanīpariśiṣṭe baudhāyanīpariśiṣṭāni
Instrumentalbaudhāyanīpariśiṣṭena baudhāyanīpariśiṣṭābhyām baudhāyanīpariśiṣṭaiḥ
Dativebaudhāyanīpariśiṣṭāya baudhāyanīpariśiṣṭābhyām baudhāyanīpariśiṣṭebhyaḥ
Ablativebaudhāyanīpariśiṣṭāt baudhāyanīpariśiṣṭābhyām baudhāyanīpariśiṣṭebhyaḥ
Genitivebaudhāyanīpariśiṣṭasya baudhāyanīpariśiṣṭayoḥ baudhāyanīpariśiṣṭānām
Locativebaudhāyanīpariśiṣṭe baudhāyanīpariśiṣṭayoḥ baudhāyanīpariśiṣṭeṣu

Compound baudhāyanīpariśiṣṭa -

Adverb -baudhāyanīpariśiṣṭam -baudhāyanīpariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria