Declension table of ?baudhāyanaśrautaprayogasāra

Deva

MasculineSingularDualPlural
Nominativebaudhāyanaśrautaprayogasāraḥ baudhāyanaśrautaprayogasārau baudhāyanaśrautaprayogasārāḥ
Vocativebaudhāyanaśrautaprayogasāra baudhāyanaśrautaprayogasārau baudhāyanaśrautaprayogasārāḥ
Accusativebaudhāyanaśrautaprayogasāram baudhāyanaśrautaprayogasārau baudhāyanaśrautaprayogasārān
Instrumentalbaudhāyanaśrautaprayogasāreṇa baudhāyanaśrautaprayogasārābhyām baudhāyanaśrautaprayogasāraiḥ baudhāyanaśrautaprayogasārebhiḥ
Dativebaudhāyanaśrautaprayogasārāya baudhāyanaśrautaprayogasārābhyām baudhāyanaśrautaprayogasārebhyaḥ
Ablativebaudhāyanaśrautaprayogasārāt baudhāyanaśrautaprayogasārābhyām baudhāyanaśrautaprayogasārebhyaḥ
Genitivebaudhāyanaśrautaprayogasārasya baudhāyanaśrautaprayogasārayoḥ baudhāyanaśrautaprayogasārāṇām
Locativebaudhāyanaśrautaprayogasāre baudhāyanaśrautaprayogasārayoḥ baudhāyanaśrautaprayogasāreṣu

Compound baudhāyanaśrautaprayogasāra -

Adverb -baudhāyanaśrautaprayogasāram -baudhāyanaśrautaprayogasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria