Declension table of ?baudhāyanaśikṣā

Deva

FeminineSingularDualPlural
Nominativebaudhāyanaśikṣā baudhāyanaśikṣe baudhāyanaśikṣāḥ
Vocativebaudhāyanaśikṣe baudhāyanaśikṣe baudhāyanaśikṣāḥ
Accusativebaudhāyanaśikṣām baudhāyanaśikṣe baudhāyanaśikṣāḥ
Instrumentalbaudhāyanaśikṣayā baudhāyanaśikṣābhyām baudhāyanaśikṣābhiḥ
Dativebaudhāyanaśikṣāyai baudhāyanaśikṣābhyām baudhāyanaśikṣābhyaḥ
Ablativebaudhāyanaśikṣāyāḥ baudhāyanaśikṣābhyām baudhāyanaśikṣābhyaḥ
Genitivebaudhāyanaśikṣāyāḥ baudhāyanaśikṣayoḥ baudhāyanaśikṣāṇām
Locativebaudhāyanaśikṣāyām baudhāyanaśikṣayoḥ baudhāyanaśikṣāsu

Adverb -baudhāyanaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria