Declension table of ?baudhāyanavidhi

Deva

MasculineSingularDualPlural
Nominativebaudhāyanavidhiḥ baudhāyanavidhī baudhāyanavidhayaḥ
Vocativebaudhāyanavidhe baudhāyanavidhī baudhāyanavidhayaḥ
Accusativebaudhāyanavidhim baudhāyanavidhī baudhāyanavidhīn
Instrumentalbaudhāyanavidhinā baudhāyanavidhibhyām baudhāyanavidhibhiḥ
Dativebaudhāyanavidhaye baudhāyanavidhibhyām baudhāyanavidhibhyaḥ
Ablativebaudhāyanavidheḥ baudhāyanavidhibhyām baudhāyanavidhibhyaḥ
Genitivebaudhāyanavidheḥ baudhāyanavidhyoḥ baudhāyanavidhīnām
Locativebaudhāyanavidhau baudhāyanavidhyoḥ baudhāyanavidhiṣu

Compound baudhāyanavidhi -

Adverb -baudhāyanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria