Declension table of ?baudhāyanasmṛti

Deva

FeminineSingularDualPlural
Nominativebaudhāyanasmṛtiḥ baudhāyanasmṛtī baudhāyanasmṛtayaḥ
Vocativebaudhāyanasmṛte baudhāyanasmṛtī baudhāyanasmṛtayaḥ
Accusativebaudhāyanasmṛtim baudhāyanasmṛtī baudhāyanasmṛtīḥ
Instrumentalbaudhāyanasmṛtyā baudhāyanasmṛtibhyām baudhāyanasmṛtibhiḥ
Dativebaudhāyanasmṛtyai baudhāyanasmṛtaye baudhāyanasmṛtibhyām baudhāyanasmṛtibhyaḥ
Ablativebaudhāyanasmṛtyāḥ baudhāyanasmṛteḥ baudhāyanasmṛtibhyām baudhāyanasmṛtibhyaḥ
Genitivebaudhāyanasmṛtyāḥ baudhāyanasmṛteḥ baudhāyanasmṛtyoḥ baudhāyanasmṛtīnām
Locativebaudhāyanasmṛtyām baudhāyanasmṛtau baudhāyanasmṛtyoḥ baudhāyanasmṛtiṣu

Compound baudhāyanasmṛti -

Adverb -baudhāyanasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria