Declension table of ?baudhāyanacarakasautrāmaṇī

Deva

FeminineSingularDualPlural
Nominativebaudhāyanacarakasautrāmaṇī baudhāyanacarakasautrāmaṇyau baudhāyanacarakasautrāmaṇyaḥ
Vocativebaudhāyanacarakasautrāmaṇi baudhāyanacarakasautrāmaṇyau baudhāyanacarakasautrāmaṇyaḥ
Accusativebaudhāyanacarakasautrāmaṇīm baudhāyanacarakasautrāmaṇyau baudhāyanacarakasautrāmaṇīḥ
Instrumentalbaudhāyanacarakasautrāmaṇyā baudhāyanacarakasautrāmaṇībhyām baudhāyanacarakasautrāmaṇībhiḥ
Dativebaudhāyanacarakasautrāmaṇyai baudhāyanacarakasautrāmaṇībhyām baudhāyanacarakasautrāmaṇībhyaḥ
Ablativebaudhāyanacarakasautrāmaṇyāḥ baudhāyanacarakasautrāmaṇībhyām baudhāyanacarakasautrāmaṇībhyaḥ
Genitivebaudhāyanacarakasautrāmaṇyāḥ baudhāyanacarakasautrāmaṇyoḥ baudhāyanacarakasautrāmaṇīnām
Locativebaudhāyanacarakasautrāmaṇyām baudhāyanacarakasautrāmaṇyoḥ baudhāyanacarakasautrāmaṇīṣu

Compound baudhāyanacarakasautrāmaṇi - baudhāyanacarakasautrāmaṇī -

Adverb -baudhāyanacarakasautrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria