Declension table of baudhāyana

Deva

NeuterSingularDualPlural
Nominativebaudhāyanam baudhāyane baudhāyanāni
Vocativebaudhāyana baudhāyane baudhāyanāni
Accusativebaudhāyanam baudhāyane baudhāyanāni
Instrumentalbaudhāyanena baudhāyanābhyām baudhāyanaiḥ
Dativebaudhāyanāya baudhāyanābhyām baudhāyanebhyaḥ
Ablativebaudhāyanāt baudhāyanābhyām baudhāyanebhyaḥ
Genitivebaudhāyanasya baudhāyanayoḥ baudhāyanānām
Locativebaudhāyane baudhāyanayoḥ baudhāyaneṣu

Compound baudhāyana -

Adverb -baudhāyanam -baudhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria