Declension table of baudhāyana

Deva

MasculineSingularDualPlural
Nominativebaudhāyanaḥ baudhāyanau baudhāyanāḥ
Vocativebaudhāyana baudhāyanau baudhāyanāḥ
Accusativebaudhāyanam baudhāyanau baudhāyanān
Instrumentalbaudhāyanena baudhāyanābhyām baudhāyanaiḥ baudhāyanebhiḥ
Dativebaudhāyanāya baudhāyanābhyām baudhāyanebhyaḥ
Ablativebaudhāyanāt baudhāyanābhyām baudhāyanebhyaḥ
Genitivebaudhāyanasya baudhāyanayoḥ baudhāyanānām
Locativebaudhāyane baudhāyanayoḥ baudhāyaneṣu

Compound baudhāyana -

Adverb -baudhāyanam -baudhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria