Declension table of ?bauddhaśāstra

Deva

NeuterSingularDualPlural
Nominativebauddhaśāstram bauddhaśāstre bauddhaśāstrāṇi
Vocativebauddhaśāstra bauddhaśāstre bauddhaśāstrāṇi
Accusativebauddhaśāstram bauddhaśāstre bauddhaśāstrāṇi
Instrumentalbauddhaśāstreṇa bauddhaśāstrābhyām bauddhaśāstraiḥ
Dativebauddhaśāstrāya bauddhaśāstrābhyām bauddhaśāstrebhyaḥ
Ablativebauddhaśāstrāt bauddhaśāstrābhyām bauddhaśāstrebhyaḥ
Genitivebauddhaśāstrasya bauddhaśāstrayoḥ bauddhaśāstrāṇām
Locativebauddhaśāstre bauddhaśāstrayoḥ bauddhaśāstreṣu

Compound bauddhaśāstra -

Adverb -bauddhaśāstram -bauddhaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria