Declension table of ?bauddhasaṅgati

Deva

FeminineSingularDualPlural
Nominativebauddhasaṅgatiḥ bauddhasaṅgatī bauddhasaṅgatayaḥ
Vocativebauddhasaṅgate bauddhasaṅgatī bauddhasaṅgatayaḥ
Accusativebauddhasaṅgatim bauddhasaṅgatī bauddhasaṅgatīḥ
Instrumentalbauddhasaṅgatyā bauddhasaṅgatibhyām bauddhasaṅgatibhiḥ
Dativebauddhasaṅgatyai bauddhasaṅgataye bauddhasaṅgatibhyām bauddhasaṅgatibhyaḥ
Ablativebauddhasaṅgatyāḥ bauddhasaṅgateḥ bauddhasaṅgatibhyām bauddhasaṅgatibhyaḥ
Genitivebauddhasaṅgatyāḥ bauddhasaṅgateḥ bauddhasaṅgatyoḥ bauddhasaṅgatīnām
Locativebauddhasaṅgatyām bauddhasaṅgatau bauddhasaṅgatyoḥ bauddhasaṅgatiṣu

Compound bauddhasaṅgati -

Adverb -bauddhasaṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria