Declension table of ?bauddhamata

Deva

NeuterSingularDualPlural
Nominativebauddhamatam bauddhamate bauddhamatāni
Vocativebauddhamata bauddhamate bauddhamatāni
Accusativebauddhamatam bauddhamate bauddhamatāni
Instrumentalbauddhamatena bauddhamatābhyām bauddhamataiḥ
Dativebauddhamatāya bauddhamatābhyām bauddhamatebhyaḥ
Ablativebauddhamatāt bauddhamatābhyām bauddhamatebhyaḥ
Genitivebauddhamatasya bauddhamatayoḥ bauddhamatānām
Locativebauddhamate bauddhamatayoḥ bauddhamateṣu

Compound bauddhamata -

Adverb -bauddhamatam -bauddhamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria