Declension table of ?bauddhadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativebauddhadūṣaṇam bauddhadūṣaṇe bauddhadūṣaṇāni
Vocativebauddhadūṣaṇa bauddhadūṣaṇe bauddhadūṣaṇāni
Accusativebauddhadūṣaṇam bauddhadūṣaṇe bauddhadūṣaṇāni
Instrumentalbauddhadūṣaṇena bauddhadūṣaṇābhyām bauddhadūṣaṇaiḥ
Dativebauddhadūṣaṇāya bauddhadūṣaṇābhyām bauddhadūṣaṇebhyaḥ
Ablativebauddhadūṣaṇāt bauddhadūṣaṇābhyām bauddhadūṣaṇebhyaḥ
Genitivebauddhadūṣaṇasya bauddhadūṣaṇayoḥ bauddhadūṣaṇānām
Locativebauddhadūṣaṇe bauddhadūṣaṇayoḥ bauddhadūṣaṇeṣu

Compound bauddhadūṣaṇa -

Adverb -bauddhadūṣaṇam -bauddhadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria