Declension table of ?bauddhadhikkāraguṇānandī

Deva

FeminineSingularDualPlural
Nominativebauddhadhikkāraguṇānandī bauddhadhikkāraguṇānandyau bauddhadhikkāraguṇānandyaḥ
Vocativebauddhadhikkāraguṇānandi bauddhadhikkāraguṇānandyau bauddhadhikkāraguṇānandyaḥ
Accusativebauddhadhikkāraguṇānandīm bauddhadhikkāraguṇānandyau bauddhadhikkāraguṇānandīḥ
Instrumentalbauddhadhikkāraguṇānandyā bauddhadhikkāraguṇānandībhyām bauddhadhikkāraguṇānandībhiḥ
Dativebauddhadhikkāraguṇānandyai bauddhadhikkāraguṇānandībhyām bauddhadhikkāraguṇānandībhyaḥ
Ablativebauddhadhikkāraguṇānandyāḥ bauddhadhikkāraguṇānandībhyām bauddhadhikkāraguṇānandībhyaḥ
Genitivebauddhadhikkāraguṇānandyāḥ bauddhadhikkāraguṇānandyoḥ bauddhadhikkāraguṇānandīnām
Locativebauddhadhikkāraguṇānandyām bauddhadhikkāraguṇānandyoḥ bauddhadhikkāraguṇānandīṣu

Compound bauddhadhikkāraguṇānandi - bauddhadhikkāraguṇānandī -

Adverb -bauddhadhikkāraguṇānandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria