Declension table of ?bauddhadhikkāradīdhiti

Deva

FeminineSingularDualPlural
Nominativebauddhadhikkāradīdhitiḥ bauddhadhikkāradīdhitī bauddhadhikkāradīdhitayaḥ
Vocativebauddhadhikkāradīdhite bauddhadhikkāradīdhitī bauddhadhikkāradīdhitayaḥ
Accusativebauddhadhikkāradīdhitim bauddhadhikkāradīdhitī bauddhadhikkāradīdhitīḥ
Instrumentalbauddhadhikkāradīdhityā bauddhadhikkāradīdhitibhyām bauddhadhikkāradīdhitibhiḥ
Dativebauddhadhikkāradīdhityai bauddhadhikkāradīdhitaye bauddhadhikkāradīdhitibhyām bauddhadhikkāradīdhitibhyaḥ
Ablativebauddhadhikkāradīdhityāḥ bauddhadhikkāradīdhiteḥ bauddhadhikkāradīdhitibhyām bauddhadhikkāradīdhitibhyaḥ
Genitivebauddhadhikkāradīdhityāḥ bauddhadhikkāradīdhiteḥ bauddhadhikkāradīdhityoḥ bauddhadhikkāradīdhitīnām
Locativebauddhadhikkāradīdhityām bauddhadhikkāradīdhitau bauddhadhikkāradīdhityoḥ bauddhadhikkāradīdhitiṣu

Compound bauddhadhikkāradīdhiti -

Adverb -bauddhadhikkāradīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria